Declension table of ?pariṇuta

Deva

NeuterSingularDualPlural
Nominativepariṇutam pariṇute pariṇutāni
Vocativepariṇuta pariṇute pariṇutāni
Accusativepariṇutam pariṇute pariṇutāni
Instrumentalpariṇutena pariṇutābhyām pariṇutaiḥ
Dativepariṇutāya pariṇutābhyām pariṇutebhyaḥ
Ablativepariṇutāt pariṇutābhyām pariṇutebhyaḥ
Genitivepariṇutasya pariṇutayoḥ pariṇutānām
Locativepariṇute pariṇutayoḥ pariṇuteṣu

Compound pariṇuta -

Adverb -pariṇutam -pariṇutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria