Declension table of ?pariṇuta

Deva

MasculineSingularDualPlural
Nominativepariṇutaḥ pariṇutau pariṇutāḥ
Vocativepariṇuta pariṇutau pariṇutāḥ
Accusativepariṇutam pariṇutau pariṇutān
Instrumentalpariṇutena pariṇutābhyām pariṇutaiḥ pariṇutebhiḥ
Dativepariṇutāya pariṇutābhyām pariṇutebhyaḥ
Ablativepariṇutāt pariṇutābhyām pariṇutebhyaḥ
Genitivepariṇutasya pariṇutayoḥ pariṇutānām
Locativepariṇute pariṇutayoḥ pariṇuteṣu

Compound pariṇuta -

Adverb -pariṇutam -pariṇutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria