Declension table of ?pariṇītaratna

Deva

NeuterSingularDualPlural
Nominativepariṇītaratnam pariṇītaratne pariṇītaratnāni
Vocativepariṇītaratna pariṇītaratne pariṇītaratnāni
Accusativepariṇītaratnam pariṇītaratne pariṇītaratnāni
Instrumentalpariṇītaratnena pariṇītaratnābhyām pariṇītaratnaiḥ
Dativepariṇītaratnāya pariṇītaratnābhyām pariṇītaratnebhyaḥ
Ablativepariṇītaratnāt pariṇītaratnābhyām pariṇītaratnebhyaḥ
Genitivepariṇītaratnasya pariṇītaratnayoḥ pariṇītaratnānām
Locativepariṇītaratne pariṇītaratnayoḥ pariṇītaratneṣu

Compound pariṇītaratna -

Adverb -pariṇītaratnam -pariṇītaratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria