Declension table of pariṇītapūrvā

Deva

FeminineSingularDualPlural
Nominativepariṇītapūrvā pariṇītapūrve pariṇītapūrvāḥ
Vocativepariṇītapūrve pariṇītapūrve pariṇītapūrvāḥ
Accusativepariṇītapūrvām pariṇītapūrve pariṇītapūrvāḥ
Instrumentalpariṇītapūrvayā pariṇītapūrvābhyām pariṇītapūrvābhiḥ
Dativepariṇītapūrvāyai pariṇītapūrvābhyām pariṇītapūrvābhyaḥ
Ablativepariṇītapūrvāyāḥ pariṇītapūrvābhyām pariṇītapūrvābhyaḥ
Genitivepariṇītapūrvāyāḥ pariṇītapūrvayoḥ pariṇītapūrvāṇām
Locativepariṇītapūrvāyām pariṇītapūrvayoḥ pariṇītapūrvāsu

Adverb -pariṇītapūrvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria