Declension table of ?pariṇītabhartṛ

Deva

MasculineSingularDualPlural
Nominativepariṇītabhartā pariṇītabhartārau pariṇītabhartāraḥ
Vocativepariṇītabhartaḥ pariṇītabhartārau pariṇītabhartāraḥ
Accusativepariṇītabhartāram pariṇītabhartārau pariṇītabhartṝn
Instrumentalpariṇītabhartrā pariṇītabhartṛbhyām pariṇītabhartṛbhiḥ
Dativepariṇītabhartre pariṇītabhartṛbhyām pariṇītabhartṛbhyaḥ
Ablativepariṇītabhartuḥ pariṇītabhartṛbhyām pariṇītabhartṛbhyaḥ
Genitivepariṇītabhartuḥ pariṇītabhartroḥ pariṇītabhartṝṇām
Locativepariṇītabhartari pariṇītabhartroḥ pariṇītabhartṛṣu

Compound pariṇītabhartṛ -

Adverb -pariṇītabhartṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria