Declension table of ?pariṇiṃsaka

Deva

NeuterSingularDualPlural
Nominativepariṇiṃsakam pariṇiṃsake pariṇiṃsakāni
Vocativepariṇiṃsaka pariṇiṃsake pariṇiṃsakāni
Accusativepariṇiṃsakam pariṇiṃsake pariṇiṃsakāni
Instrumentalpariṇiṃsakena pariṇiṃsakābhyām pariṇiṃsakaiḥ
Dativepariṇiṃsakāya pariṇiṃsakābhyām pariṇiṃsakebhyaḥ
Ablativepariṇiṃsakāt pariṇiṃsakābhyām pariṇiṃsakebhyaḥ
Genitivepariṇiṃsakasya pariṇiṃsakayoḥ pariṇiṃsakānām
Locativepariṇiṃsake pariṇiṃsakayoḥ pariṇiṃsakeṣu

Compound pariṇiṃsaka -

Adverb -pariṇiṃsakam -pariṇiṃsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria