Declension table of ?pariṇiṃsā

Deva

FeminineSingularDualPlural
Nominativepariṇiṃsā pariṇiṃse pariṇiṃsāḥ
Vocativepariṇiṃse pariṇiṃse pariṇiṃsāḥ
Accusativepariṇiṃsām pariṇiṃse pariṇiṃsāḥ
Instrumentalpariṇiṃsayā pariṇiṃsābhyām pariṇiṃsābhiḥ
Dativepariṇiṃsāyai pariṇiṃsābhyām pariṇiṃsābhyaḥ
Ablativepariṇiṃsāyāḥ pariṇiṃsābhyām pariṇiṃsābhyaḥ
Genitivepariṇiṃsāyāḥ pariṇiṃsayoḥ pariṇiṃsānām
Locativepariṇiṃsāyām pariṇiṃsayoḥ pariṇiṃsāsu

Adverb -pariṇiṃsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria