Declension table of ?pariṇetavya

Deva

MasculineSingularDualPlural
Nominativepariṇetavyaḥ pariṇetavyau pariṇetavyāḥ
Vocativepariṇetavya pariṇetavyau pariṇetavyāḥ
Accusativepariṇetavyam pariṇetavyau pariṇetavyān
Instrumentalpariṇetavyena pariṇetavyābhyām pariṇetavyaiḥ pariṇetavyebhiḥ
Dativepariṇetavyāya pariṇetavyābhyām pariṇetavyebhyaḥ
Ablativepariṇetavyāt pariṇetavyābhyām pariṇetavyebhyaḥ
Genitivepariṇetavyasya pariṇetavyayoḥ pariṇetavyānām
Locativepariṇetavye pariṇetavyayoḥ pariṇetavyeṣu

Compound pariṇetavya -

Adverb -pariṇetavyam -pariṇetavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria