Declension table of ?pariṇayana

Deva

NeuterSingularDualPlural
Nominativepariṇayanam pariṇayane pariṇayanāni
Vocativepariṇayana pariṇayane pariṇayanāni
Accusativepariṇayanam pariṇayane pariṇayanāni
Instrumentalpariṇayanena pariṇayanābhyām pariṇayanaiḥ
Dativepariṇayanāya pariṇayanābhyām pariṇayanebhyaḥ
Ablativepariṇayanāt pariṇayanābhyām pariṇayanebhyaḥ
Genitivepariṇayanasya pariṇayanayoḥ pariṇayanānām
Locativepariṇayane pariṇayanayoḥ pariṇayaneṣu

Compound pariṇayana -

Adverb -pariṇayanam -pariṇayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria