Declension table of ?pariṇatapratyaya

Deva

NeuterSingularDualPlural
Nominativepariṇatapratyayam pariṇatapratyaye pariṇatapratyayāni
Vocativepariṇatapratyaya pariṇatapratyaye pariṇatapratyayāni
Accusativepariṇatapratyayam pariṇatapratyaye pariṇatapratyayāni
Instrumentalpariṇatapratyayena pariṇatapratyayābhyām pariṇatapratyayaiḥ
Dativepariṇatapratyayāya pariṇatapratyayābhyām pariṇatapratyayebhyaḥ
Ablativepariṇatapratyayāt pariṇatapratyayābhyām pariṇatapratyayebhyaḥ
Genitivepariṇatapratyayasya pariṇatapratyayayoḥ pariṇatapratyayānām
Locativepariṇatapratyaye pariṇatapratyayayoḥ pariṇatapratyayeṣu

Compound pariṇatapratyaya -

Adverb -pariṇatapratyayam -pariṇatapratyayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria