Declension table of ?pariṇataprajñā

Deva

FeminineSingularDualPlural
Nominativepariṇataprajñā pariṇataprajñe pariṇataprajñāḥ
Vocativepariṇataprajñe pariṇataprajñe pariṇataprajñāḥ
Accusativepariṇataprajñām pariṇataprajñe pariṇataprajñāḥ
Instrumentalpariṇataprajñayā pariṇataprajñābhyām pariṇataprajñābhiḥ
Dativepariṇataprajñāyai pariṇataprajñābhyām pariṇataprajñābhyaḥ
Ablativepariṇataprajñāyāḥ pariṇataprajñābhyām pariṇataprajñābhyaḥ
Genitivepariṇataprajñāyāḥ pariṇataprajñayoḥ pariṇataprajñānām
Locativepariṇataprajñāyām pariṇataprajñayoḥ pariṇataprajñāsu

Adverb -pariṇataprajñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria