Declension table of pariṇataprajña

Deva

MasculineSingularDualPlural
Nominativepariṇataprajñaḥ pariṇataprajñau pariṇataprajñāḥ
Vocativepariṇataprajña pariṇataprajñau pariṇataprajñāḥ
Accusativepariṇataprajñam pariṇataprajñau pariṇataprajñān
Instrumentalpariṇataprajñena pariṇataprajñābhyām pariṇataprajñaiḥ pariṇataprajñebhiḥ
Dativepariṇataprajñāya pariṇataprajñābhyām pariṇataprajñebhyaḥ
Ablativepariṇataprajñāt pariṇataprajñābhyām pariṇataprajñebhyaḥ
Genitivepariṇataprajñasya pariṇataprajñayoḥ pariṇataprajñānām
Locativepariṇataprajñe pariṇataprajñayoḥ pariṇataprajñeṣu

Compound pariṇataprajña -

Adverb -pariṇataprajñam -pariṇataprajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria