Declension table of pariṇata

Deva

NeuterSingularDualPlural
Nominativepariṇatam pariṇate pariṇatāni
Vocativepariṇata pariṇate pariṇatāni
Accusativepariṇatam pariṇate pariṇatāni
Instrumentalpariṇatena pariṇatābhyām pariṇataiḥ
Dativepariṇatāya pariṇatābhyām pariṇatebhyaḥ
Ablativepariṇatāt pariṇatābhyām pariṇatebhyaḥ
Genitivepariṇatasya pariṇatayoḥ pariṇatānām
Locativepariṇate pariṇatayoḥ pariṇateṣu

Compound pariṇata -

Adverb -pariṇatam -pariṇatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria