Declension table of ?pariṇaddhā

Deva

FeminineSingularDualPlural
Nominativepariṇaddhā pariṇaddhe pariṇaddhāḥ
Vocativepariṇaddhe pariṇaddhe pariṇaddhāḥ
Accusativepariṇaddhām pariṇaddhe pariṇaddhāḥ
Instrumentalpariṇaddhayā pariṇaddhābhyām pariṇaddhābhiḥ
Dativepariṇaddhāyai pariṇaddhābhyām pariṇaddhābhyaḥ
Ablativepariṇaddhāyāḥ pariṇaddhābhyām pariṇaddhābhyaḥ
Genitivepariṇaddhāyāḥ pariṇaddhayoḥ pariṇaddhānām
Locativepariṇaddhāyām pariṇaddhayoḥ pariṇaddhāsu

Adverb -pariṇaddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria