Declension table of ?pariṇaddha

Deva

NeuterSingularDualPlural
Nominativepariṇaddham pariṇaddhe pariṇaddhāni
Vocativepariṇaddha pariṇaddhe pariṇaddhāni
Accusativepariṇaddham pariṇaddhe pariṇaddhāni
Instrumentalpariṇaddhena pariṇaddhābhyām pariṇaddhaiḥ
Dativepariṇaddhāya pariṇaddhābhyām pariṇaddhebhyaḥ
Ablativepariṇaddhāt pariṇaddhābhyām pariṇaddhebhyaḥ
Genitivepariṇaddhasya pariṇaddhayoḥ pariṇaddhānām
Locativepariṇaddhe pariṇaddhayoḥ pariṇaddheṣu

Compound pariṇaddha -

Adverb -pariṇaddham -pariṇaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria