Declension table of ?pariṇaddha

Deva

MasculineSingularDualPlural
Nominativepariṇaddhaḥ pariṇaddhau pariṇaddhāḥ
Vocativepariṇaddha pariṇaddhau pariṇaddhāḥ
Accusativepariṇaddham pariṇaddhau pariṇaddhān
Instrumentalpariṇaddhena pariṇaddhābhyām pariṇaddhaiḥ pariṇaddhebhiḥ
Dativepariṇaddhāya pariṇaddhābhyām pariṇaddhebhyaḥ
Ablativepariṇaddhāt pariṇaddhābhyām pariṇaddhebhyaḥ
Genitivepariṇaddhasya pariṇaddhayoḥ pariṇaddhānām
Locativepariṇaddhe pariṇaddhayoḥ pariṇaddheṣu

Compound pariṇaddha -

Adverb -pariṇaddham -pariṇaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria