Declension table of ?pariṇāyaka

Deva

MasculineSingularDualPlural
Nominativepariṇāyakaḥ pariṇāyakau pariṇāyakāḥ
Vocativepariṇāyaka pariṇāyakau pariṇāyakāḥ
Accusativepariṇāyakam pariṇāyakau pariṇāyakān
Instrumentalpariṇāyakena pariṇāyakābhyām pariṇāyakaiḥ pariṇāyakebhiḥ
Dativepariṇāyakāya pariṇāyakābhyām pariṇāyakebhyaḥ
Ablativepariṇāyakāt pariṇāyakābhyām pariṇāyakebhyaḥ
Genitivepariṇāyakasya pariṇāyakayoḥ pariṇāyakānām
Locativepariṇāyake pariṇāyakayoḥ pariṇāyakeṣu

Compound pariṇāyaka -

Adverb -pariṇāyakam -pariṇāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria