Declension table of ?pariṇāmitva

Deva

NeuterSingularDualPlural
Nominativepariṇāmitvam pariṇāmitve pariṇāmitvāni
Vocativepariṇāmitva pariṇāmitve pariṇāmitvāni
Accusativepariṇāmitvam pariṇāmitve pariṇāmitvāni
Instrumentalpariṇāmitvena pariṇāmitvābhyām pariṇāmitvaiḥ
Dativepariṇāmitvāya pariṇāmitvābhyām pariṇāmitvebhyaḥ
Ablativepariṇāmitvāt pariṇāmitvābhyām pariṇāmitvebhyaḥ
Genitivepariṇāmitvasya pariṇāmitvayoḥ pariṇāmitvānām
Locativepariṇāmitve pariṇāmitvayoḥ pariṇāmitveṣu

Compound pariṇāmitva -

Adverb -pariṇāmitvam -pariṇāmitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria