Declension table of ?pariṇāmavatā

Deva

FeminineSingularDualPlural
Nominativepariṇāmavatā pariṇāmavate pariṇāmavatāḥ
Vocativepariṇāmavate pariṇāmavate pariṇāmavatāḥ
Accusativepariṇāmavatām pariṇāmavate pariṇāmavatāḥ
Instrumentalpariṇāmavatayā pariṇāmavatābhyām pariṇāmavatābhiḥ
Dativepariṇāmavatāyai pariṇāmavatābhyām pariṇāmavatābhyaḥ
Ablativepariṇāmavatāyāḥ pariṇāmavatābhyām pariṇāmavatābhyaḥ
Genitivepariṇāmavatāyāḥ pariṇāmavatayoḥ pariṇāmavatānām
Locativepariṇāmavatāyām pariṇāmavatayoḥ pariṇāmavatāsu

Adverb -pariṇāmavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria