Declension table of ?pariṇāmavat

Deva

NeuterSingularDualPlural
Nominativepariṇāmavat pariṇāmavantī pariṇāmavatī pariṇāmavanti
Vocativepariṇāmavat pariṇāmavantī pariṇāmavatī pariṇāmavanti
Accusativepariṇāmavat pariṇāmavantī pariṇāmavatī pariṇāmavanti
Instrumentalpariṇāmavatā pariṇāmavadbhyām pariṇāmavadbhiḥ
Dativepariṇāmavate pariṇāmavadbhyām pariṇāmavadbhyaḥ
Ablativepariṇāmavataḥ pariṇāmavadbhyām pariṇāmavadbhyaḥ
Genitivepariṇāmavataḥ pariṇāmavatoḥ pariṇāmavatām
Locativepariṇāmavati pariṇāmavatoḥ pariṇāmavatsu

Adverb -pariṇāmavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria