Declension table of ?pariṇāmavat

Deva

MasculineSingularDualPlural
Nominativepariṇāmavān pariṇāmavantau pariṇāmavantaḥ
Vocativepariṇāmavan pariṇāmavantau pariṇāmavantaḥ
Accusativepariṇāmavantam pariṇāmavantau pariṇāmavataḥ
Instrumentalpariṇāmavatā pariṇāmavadbhyām pariṇāmavadbhiḥ
Dativepariṇāmavate pariṇāmavadbhyām pariṇāmavadbhyaḥ
Ablativepariṇāmavataḥ pariṇāmavadbhyām pariṇāmavadbhyaḥ
Genitivepariṇāmavataḥ pariṇāmavatoḥ pariṇāmavatām
Locativepariṇāmavati pariṇāmavatoḥ pariṇāmavatsu

Compound pariṇāmavat -

Adverb -pariṇāmavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria