Declension table of pariṇāmavāda

Deva

MasculineSingularDualPlural
Nominativepariṇāmavādaḥ pariṇāmavādau pariṇāmavādāḥ
Vocativepariṇāmavāda pariṇāmavādau pariṇāmavādāḥ
Accusativepariṇāmavādam pariṇāmavādau pariṇāmavādān
Instrumentalpariṇāmavādena pariṇāmavādābhyām pariṇāmavādaiḥ pariṇāmavādebhiḥ
Dativepariṇāmavādāya pariṇāmavādābhyām pariṇāmavādebhyaḥ
Ablativepariṇāmavādāt pariṇāmavādābhyām pariṇāmavādebhyaḥ
Genitivepariṇāmavādasya pariṇāmavādayoḥ pariṇāmavādānām
Locativepariṇāmavāde pariṇāmavādayoḥ pariṇāmavādeṣu

Compound pariṇāmavāda -

Adverb -pariṇāmavādam -pariṇāmavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria