Declension table of ?pariṇāmaramaṇīyā

Deva

FeminineSingularDualPlural
Nominativepariṇāmaramaṇīyā pariṇāmaramaṇīye pariṇāmaramaṇīyāḥ
Vocativepariṇāmaramaṇīye pariṇāmaramaṇīye pariṇāmaramaṇīyāḥ
Accusativepariṇāmaramaṇīyām pariṇāmaramaṇīye pariṇāmaramaṇīyāḥ
Instrumentalpariṇāmaramaṇīyayā pariṇāmaramaṇīyābhyām pariṇāmaramaṇīyābhiḥ
Dativepariṇāmaramaṇīyāyai pariṇāmaramaṇīyābhyām pariṇāmaramaṇīyābhyaḥ
Ablativepariṇāmaramaṇīyāyāḥ pariṇāmaramaṇīyābhyām pariṇāmaramaṇīyābhyaḥ
Genitivepariṇāmaramaṇīyāyāḥ pariṇāmaramaṇīyayoḥ pariṇāmaramaṇīyānām
Locativepariṇāmaramaṇīyāyām pariṇāmaramaṇīyayoḥ pariṇāmaramaṇīyāsu

Adverb -pariṇāmaramaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria