Declension table of ?pariṇāmaramaṇīya

Deva

NeuterSingularDualPlural
Nominativepariṇāmaramaṇīyam pariṇāmaramaṇīye pariṇāmaramaṇīyāni
Vocativepariṇāmaramaṇīya pariṇāmaramaṇīye pariṇāmaramaṇīyāni
Accusativepariṇāmaramaṇīyam pariṇāmaramaṇīye pariṇāmaramaṇīyāni
Instrumentalpariṇāmaramaṇīyena pariṇāmaramaṇīyābhyām pariṇāmaramaṇīyaiḥ
Dativepariṇāmaramaṇīyāya pariṇāmaramaṇīyābhyām pariṇāmaramaṇīyebhyaḥ
Ablativepariṇāmaramaṇīyāt pariṇāmaramaṇīyābhyām pariṇāmaramaṇīyebhyaḥ
Genitivepariṇāmaramaṇīyasya pariṇāmaramaṇīyayoḥ pariṇāmaramaṇīyānām
Locativepariṇāmaramaṇīye pariṇāmaramaṇīyayoḥ pariṇāmaramaṇīyeṣu

Compound pariṇāmaramaṇīya -

Adverb -pariṇāmaramaṇīyam -pariṇāmaramaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria