Declension table of ?pariṇāmapathya

Deva

NeuterSingularDualPlural
Nominativepariṇāmapathyam pariṇāmapathye pariṇāmapathyāni
Vocativepariṇāmapathya pariṇāmapathye pariṇāmapathyāni
Accusativepariṇāmapathyam pariṇāmapathye pariṇāmapathyāni
Instrumentalpariṇāmapathyena pariṇāmapathyābhyām pariṇāmapathyaiḥ
Dativepariṇāmapathyāya pariṇāmapathyābhyām pariṇāmapathyebhyaḥ
Ablativepariṇāmapathyāt pariṇāmapathyābhyām pariṇāmapathyebhyaḥ
Genitivepariṇāmapathyasya pariṇāmapathyayoḥ pariṇāmapathyānām
Locativepariṇāmapathye pariṇāmapathyayoḥ pariṇāmapathyeṣu

Compound pariṇāmapathya -

Adverb -pariṇāmapathyam -pariṇāmapathyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria