Declension table of ?pariṇāmamukhā

Deva

FeminineSingularDualPlural
Nominativepariṇāmamukhā pariṇāmamukhe pariṇāmamukhāḥ
Vocativepariṇāmamukhe pariṇāmamukhe pariṇāmamukhāḥ
Accusativepariṇāmamukhām pariṇāmamukhe pariṇāmamukhāḥ
Instrumentalpariṇāmamukhayā pariṇāmamukhābhyām pariṇāmamukhābhiḥ
Dativepariṇāmamukhāyai pariṇāmamukhābhyām pariṇāmamukhābhyaḥ
Ablativepariṇāmamukhāyāḥ pariṇāmamukhābhyām pariṇāmamukhābhyaḥ
Genitivepariṇāmamukhāyāḥ pariṇāmamukhayoḥ pariṇāmamukhānām
Locativepariṇāmamukhāyām pariṇāmamukhayoḥ pariṇāmamukhāsu

Adverb -pariṇāmamukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria