Declension table of ?pariṇāmamukha

Deva

NeuterSingularDualPlural
Nominativepariṇāmamukham pariṇāmamukhe pariṇāmamukhāni
Vocativepariṇāmamukha pariṇāmamukhe pariṇāmamukhāni
Accusativepariṇāmamukham pariṇāmamukhe pariṇāmamukhāni
Instrumentalpariṇāmamukhena pariṇāmamukhābhyām pariṇāmamukhaiḥ
Dativepariṇāmamukhāya pariṇāmamukhābhyām pariṇāmamukhebhyaḥ
Ablativepariṇāmamukhāt pariṇāmamukhābhyām pariṇāmamukhebhyaḥ
Genitivepariṇāmamukhasya pariṇāmamukhayoḥ pariṇāmamukhānām
Locativepariṇāmamukhe pariṇāmamukhayoḥ pariṇāmamukheṣu

Compound pariṇāmamukha -

Adverb -pariṇāmamukham -pariṇāmamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria