Declension table of ?pariṇāmaka

Deva

MasculineSingularDualPlural
Nominativepariṇāmakaḥ pariṇāmakau pariṇāmakāḥ
Vocativepariṇāmaka pariṇāmakau pariṇāmakāḥ
Accusativepariṇāmakam pariṇāmakau pariṇāmakān
Instrumentalpariṇāmakena pariṇāmakābhyām pariṇāmakaiḥ pariṇāmakebhiḥ
Dativepariṇāmakāya pariṇāmakābhyām pariṇāmakebhyaḥ
Ablativepariṇāmakāt pariṇāmakābhyām pariṇāmakebhyaḥ
Genitivepariṇāmakasya pariṇāmakayoḥ pariṇāmakānām
Locativepariṇāmake pariṇāmakayoḥ pariṇāmakeṣu

Compound pariṇāmaka -

Adverb -pariṇāmakam -pariṇāmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria