Declension table of ?pariṇāmadarśinī

Deva

FeminineSingularDualPlural
Nominativepariṇāmadarśinī pariṇāmadarśinyau pariṇāmadarśinyaḥ
Vocativepariṇāmadarśini pariṇāmadarśinyau pariṇāmadarśinyaḥ
Accusativepariṇāmadarśinīm pariṇāmadarśinyau pariṇāmadarśinīḥ
Instrumentalpariṇāmadarśinyā pariṇāmadarśinībhyām pariṇāmadarśinībhiḥ
Dativepariṇāmadarśinyai pariṇāmadarśinībhyām pariṇāmadarśinībhyaḥ
Ablativepariṇāmadarśinyāḥ pariṇāmadarśinībhyām pariṇāmadarśinībhyaḥ
Genitivepariṇāmadarśinyāḥ pariṇāmadarśinyoḥ pariṇāmadarśinīnām
Locativepariṇāmadarśinyām pariṇāmadarśinyoḥ pariṇāmadarśinīṣu

Compound pariṇāmadarśini - pariṇāmadarśinī -

Adverb -pariṇāmadarśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria