Declension table of ?pariṇāmadarśin

Deva

MasculineSingularDualPlural
Nominativepariṇāmadarśī pariṇāmadarśinau pariṇāmadarśinaḥ
Vocativepariṇāmadarśin pariṇāmadarśinau pariṇāmadarśinaḥ
Accusativepariṇāmadarśinam pariṇāmadarśinau pariṇāmadarśinaḥ
Instrumentalpariṇāmadarśinā pariṇāmadarśibhyām pariṇāmadarśibhiḥ
Dativepariṇāmadarśine pariṇāmadarśibhyām pariṇāmadarśibhyaḥ
Ablativepariṇāmadarśinaḥ pariṇāmadarśibhyām pariṇāmadarśibhyaḥ
Genitivepariṇāmadarśinaḥ pariṇāmadarśinoḥ pariṇāmadarśinām
Locativepariṇāmadarśini pariṇāmadarśinoḥ pariṇāmadarśiṣu

Compound pariṇāmadarśi -

Adverb -pariṇāmadarśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria