Declension table of ?pariṇāmadṛṣṭi

Deva

FeminineSingularDualPlural
Nominativepariṇāmadṛṣṭiḥ pariṇāmadṛṣṭī pariṇāmadṛṣṭayaḥ
Vocativepariṇāmadṛṣṭe pariṇāmadṛṣṭī pariṇāmadṛṣṭayaḥ
Accusativepariṇāmadṛṣṭim pariṇāmadṛṣṭī pariṇāmadṛṣṭīḥ
Instrumentalpariṇāmadṛṣṭyā pariṇāmadṛṣṭibhyām pariṇāmadṛṣṭibhiḥ
Dativepariṇāmadṛṣṭyai pariṇāmadṛṣṭaye pariṇāmadṛṣṭibhyām pariṇāmadṛṣṭibhyaḥ
Ablativepariṇāmadṛṣṭyāḥ pariṇāmadṛṣṭeḥ pariṇāmadṛṣṭibhyām pariṇāmadṛṣṭibhyaḥ
Genitivepariṇāmadṛṣṭyāḥ pariṇāmadṛṣṭeḥ pariṇāmadṛṣṭyoḥ pariṇāmadṛṣṭīnām
Locativepariṇāmadṛṣṭyām pariṇāmadṛṣṭau pariṇāmadṛṣṭyoḥ pariṇāmadṛṣṭiṣu

Compound pariṇāmadṛṣṭi -

Adverb -pariṇāmadṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria