Declension table of ?pariṇāhavatā

Deva

FeminineSingularDualPlural
Nominativepariṇāhavatā pariṇāhavate pariṇāhavatāḥ
Vocativepariṇāhavate pariṇāhavate pariṇāhavatāḥ
Accusativepariṇāhavatām pariṇāhavate pariṇāhavatāḥ
Instrumentalpariṇāhavatayā pariṇāhavatābhyām pariṇāhavatābhiḥ
Dativepariṇāhavatāyai pariṇāhavatābhyām pariṇāhavatābhyaḥ
Ablativepariṇāhavatāyāḥ pariṇāhavatābhyām pariṇāhavatābhyaḥ
Genitivepariṇāhavatāyāḥ pariṇāhavatayoḥ pariṇāhavatānām
Locativepariṇāhavatāyām pariṇāhavatayoḥ pariṇāhavatāsu

Adverb -pariṇāhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria