Declension table of ?pariṇāhavat

Deva

NeuterSingularDualPlural
Nominativepariṇāhavat pariṇāhavantī pariṇāhavatī pariṇāhavanti
Vocativepariṇāhavat pariṇāhavantī pariṇāhavatī pariṇāhavanti
Accusativepariṇāhavat pariṇāhavantī pariṇāhavatī pariṇāhavanti
Instrumentalpariṇāhavatā pariṇāhavadbhyām pariṇāhavadbhiḥ
Dativepariṇāhavate pariṇāhavadbhyām pariṇāhavadbhyaḥ
Ablativepariṇāhavataḥ pariṇāhavadbhyām pariṇāhavadbhyaḥ
Genitivepariṇāhavataḥ pariṇāhavatoḥ pariṇāhavatām
Locativepariṇāhavati pariṇāhavatoḥ pariṇāhavatsu

Adverb -pariṇāhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria