Declension table of ?pariṇāhavat

Deva

MasculineSingularDualPlural
Nominativepariṇāhavān pariṇāhavantau pariṇāhavantaḥ
Vocativepariṇāhavan pariṇāhavantau pariṇāhavantaḥ
Accusativepariṇāhavantam pariṇāhavantau pariṇāhavataḥ
Instrumentalpariṇāhavatā pariṇāhavadbhyām pariṇāhavadbhiḥ
Dativepariṇāhavate pariṇāhavadbhyām pariṇāhavadbhyaḥ
Ablativepariṇāhavataḥ pariṇāhavadbhyām pariṇāhavadbhyaḥ
Genitivepariṇāhavataḥ pariṇāhavatoḥ pariṇāhavatām
Locativepariṇāhavati pariṇāhavatoḥ pariṇāhavatsu

Compound pariṇāhavat -

Adverb -pariṇāhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria