Declension table of pareśeśa

Deva

MasculineSingularDualPlural
Nominativepareśeśaḥ pareśeśau pareśeśāḥ
Vocativepareśeśa pareśeśau pareśeśāḥ
Accusativepareśeśam pareśeśau pareśeśān
Instrumentalpareśeśena pareśeśābhyām pareśeśaiḥ
Dativepareśeśāya pareśeśābhyām pareśeśebhyaḥ
Ablativepareśeśāt pareśeśābhyām pareśeśebhyaḥ
Genitivepareśeśasya pareśeśayoḥ pareśeśānām
Locativepareśeśe pareśeśayoḥ pareśeśeṣu

Compound pareśeśa -

Adverb -pareśeśam -pareśeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria