Declension table of ?pareṣṭukāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pareṣṭukā | pareṣṭuke | pareṣṭukāḥ |
Vocative | pareṣṭuke | pareṣṭuke | pareṣṭukāḥ |
Accusative | pareṣṭukām | pareṣṭuke | pareṣṭukāḥ |
Instrumental | pareṣṭukayā | pareṣṭukābhyām | pareṣṭukābhiḥ |
Dative | pareṣṭukāyai | pareṣṭukābhyām | pareṣṭukābhyaḥ |
Ablative | pareṣṭukāyāḥ | pareṣṭukābhyām | pareṣṭukābhyaḥ |
Genitive | pareṣṭukāyāḥ | pareṣṭukayoḥ | pareṣṭukānām |
Locative | pareṣṭukāyām | pareṣṭukayoḥ | pareṣṭukāsu |