Declension table of ?pareṣṭu

Deva

FeminineSingularDualPlural
Nominativepareṣṭuḥ pareṣṭū pareṣṭavaḥ
Vocativepareṣṭo pareṣṭū pareṣṭavaḥ
Accusativepareṣṭum pareṣṭū pareṣṭūḥ
Instrumentalpareṣṭvā pareṣṭubhyām pareṣṭubhiḥ
Dativepareṣṭvai pareṣṭave pareṣṭubhyām pareṣṭubhyaḥ
Ablativepareṣṭvāḥ pareṣṭoḥ pareṣṭubhyām pareṣṭubhyaḥ
Genitivepareṣṭvāḥ pareṣṭoḥ pareṣṭvoḥ pareṣṭūnām
Locativepareṣṭvām pareṣṭau pareṣṭvoḥ pareṣṭuṣu

Compound pareṣṭu -

Adverb -pareṣṭu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria