Declension table of ?pardana

Deva

NeuterSingularDualPlural
Nominativepardanam pardane pardanāni
Vocativepardana pardane pardanāni
Accusativepardanam pardane pardanāni
Instrumentalpardanena pardanābhyām pardanaiḥ
Dativepardanāya pardanābhyām pardanebhyaḥ
Ablativepardanāt pardanābhyām pardanebhyaḥ
Genitivepardanasya pardanayoḥ pardanānām
Locativepardane pardanayoḥ pardaneṣu

Compound pardana -

Adverb -pardanam -pardanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria