Declension table of ?parda

Deva

MasculineSingularDualPlural
Nominativepardaḥ pardau pardāḥ
Vocativeparda pardau pardāḥ
Accusativepardam pardau pardān
Instrumentalpardena pardābhyām pardaiḥ pardebhiḥ
Dativepardāya pardābhyām pardebhyaḥ
Ablativepardāt pardābhyām pardebhyaḥ
Genitivepardasya pardayoḥ pardānām
Locativeparde pardayoḥ pardeṣu

Compound parda -

Adverb -pardam -pardāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria