Declension table of ?paraśvadhinī

Deva

FeminineSingularDualPlural
Nominativeparaśvadhinī paraśvadhinyau paraśvadhinyaḥ
Vocativeparaśvadhini paraśvadhinyau paraśvadhinyaḥ
Accusativeparaśvadhinīm paraśvadhinyau paraśvadhinīḥ
Instrumentalparaśvadhinyā paraśvadhinībhyām paraśvadhinībhiḥ
Dativeparaśvadhinyai paraśvadhinībhyām paraśvadhinībhyaḥ
Ablativeparaśvadhinyāḥ paraśvadhinībhyām paraśvadhinībhyaḥ
Genitiveparaśvadhinyāḥ paraśvadhinyoḥ paraśvadhinīnām
Locativeparaśvadhinyām paraśvadhinyoḥ paraśvadhinīṣu

Compound paraśvadhini - paraśvadhinī -

Adverb -paraśvadhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria