Declension table of ?paraśvadhinDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | paraśvadhi | paraśvadhinī | paraśvadhīni |
Vocative | paraśvadhin paraśvadhi | paraśvadhinī | paraśvadhīni |
Accusative | paraśvadhi | paraśvadhinī | paraśvadhīni |
Instrumental | paraśvadhinā | paraśvadhibhyām | paraśvadhibhiḥ |
Dative | paraśvadhine | paraśvadhibhyām | paraśvadhibhyaḥ |
Ablative | paraśvadhinaḥ | paraśvadhibhyām | paraśvadhibhyaḥ |
Genitive | paraśvadhinaḥ | paraśvadhinoḥ | paraśvadhinām |
Locative | paraśvadhini | paraśvadhinoḥ | paraśvadhiṣu |