Declension table of ?paraśvadhāyudhāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paraśvadhāyudhā | paraśvadhāyudhe | paraśvadhāyudhāḥ |
Vocative | paraśvadhāyudhe | paraśvadhāyudhe | paraśvadhāyudhāḥ |
Accusative | paraśvadhāyudhām | paraśvadhāyudhe | paraśvadhāyudhāḥ |
Instrumental | paraśvadhāyudhayā | paraśvadhāyudhābhyām | paraśvadhāyudhābhiḥ |
Dative | paraśvadhāyudhāyai | paraśvadhāyudhābhyām | paraśvadhāyudhābhyaḥ |
Ablative | paraśvadhāyudhāyāḥ | paraśvadhāyudhābhyām | paraśvadhāyudhābhyaḥ |
Genitive | paraśvadhāyudhāyāḥ | paraśvadhāyudhayoḥ | paraśvadhāyudhānām |
Locative | paraśvadhāyudhāyām | paraśvadhāyudhayoḥ | paraśvadhāyudhāsu |