Declension table of ?paraśvadhāyudhā

Deva

FeminineSingularDualPlural
Nominativeparaśvadhāyudhā paraśvadhāyudhe paraśvadhāyudhāḥ
Vocativeparaśvadhāyudhe paraśvadhāyudhe paraśvadhāyudhāḥ
Accusativeparaśvadhāyudhām paraśvadhāyudhe paraśvadhāyudhāḥ
Instrumentalparaśvadhāyudhayā paraśvadhāyudhābhyām paraśvadhāyudhābhiḥ
Dativeparaśvadhāyudhāyai paraśvadhāyudhābhyām paraśvadhāyudhābhyaḥ
Ablativeparaśvadhāyudhāyāḥ paraśvadhāyudhābhyām paraśvadhāyudhābhyaḥ
Genitiveparaśvadhāyudhāyāḥ paraśvadhāyudhayoḥ paraśvadhāyudhānām
Locativeparaśvadhāyudhāyām paraśvadhāyudhayoḥ paraśvadhāyudhāsu

Adverb -paraśvadhāyudham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria