Declension table of ?paraśvadhāyudhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paraśvadhāyudhaḥ | paraśvadhāyudhau | paraśvadhāyudhāḥ |
Vocative | paraśvadhāyudha | paraśvadhāyudhau | paraśvadhāyudhāḥ |
Accusative | paraśvadhāyudham | paraśvadhāyudhau | paraśvadhāyudhān |
Instrumental | paraśvadhāyudhena | paraśvadhāyudhābhyām | paraśvadhāyudhaiḥ |
Dative | paraśvadhāyudhāya | paraśvadhāyudhābhyām | paraśvadhāyudhebhyaḥ |
Ablative | paraśvadhāyudhāt | paraśvadhāyudhābhyām | paraśvadhāyudhebhyaḥ |
Genitive | paraśvadhāyudhasya | paraśvadhāyudhayoḥ | paraśvadhāyudhānām |
Locative | paraśvadhāyudhe | paraśvadhāyudhayoḥ | paraśvadhāyudheṣu |