Declension table of ?paraśvadhāyudha

Deva

MasculineSingularDualPlural
Nominativeparaśvadhāyudhaḥ paraśvadhāyudhau paraśvadhāyudhāḥ
Vocativeparaśvadhāyudha paraśvadhāyudhau paraśvadhāyudhāḥ
Accusativeparaśvadhāyudham paraśvadhāyudhau paraśvadhāyudhān
Instrumentalparaśvadhāyudhena paraśvadhāyudhābhyām paraśvadhāyudhaiḥ paraśvadhāyudhebhiḥ
Dativeparaśvadhāyudhāya paraśvadhāyudhābhyām paraśvadhāyudhebhyaḥ
Ablativeparaśvadhāyudhāt paraśvadhāyudhābhyām paraśvadhāyudhebhyaḥ
Genitiveparaśvadhāyudhasya paraśvadhāyudhayoḥ paraśvadhāyudhānām
Locativeparaśvadhāyudhe paraśvadhāyudhayoḥ paraśvadhāyudheṣu

Compound paraśvadhāyudha -

Adverb -paraśvadhāyudham -paraśvadhāyudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria