Declension table of ?paraśuvanapradurbhāvaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paraśuvanapradurbhāvaḥ | paraśuvanapradurbhāvau | paraśuvanapradurbhāvāḥ |
Vocative | paraśuvanapradurbhāva | paraśuvanapradurbhāvau | paraśuvanapradurbhāvāḥ |
Accusative | paraśuvanapradurbhāvam | paraśuvanapradurbhāvau | paraśuvanapradurbhāvān |
Instrumental | paraśuvanapradurbhāveṇa | paraśuvanapradurbhāvābhyām | paraśuvanapradurbhāvaiḥ paraśuvanapradurbhāvebhiḥ |
Dative | paraśuvanapradurbhāvāya | paraśuvanapradurbhāvābhyām | paraśuvanapradurbhāvebhyaḥ |
Ablative | paraśuvanapradurbhāvāt | paraśuvanapradurbhāvābhyām | paraśuvanapradurbhāvebhyaḥ |
Genitive | paraśuvanapradurbhāvasya | paraśuvanapradurbhāvayoḥ | paraśuvanapradurbhāvāṇām |
Locative | paraśuvanapradurbhāve | paraśuvanapradurbhāvayoḥ | paraśuvanapradurbhāveṣu |