Declension table of ?paraśurāmasūtra

Deva

NeuterSingularDualPlural
Nominativeparaśurāmasūtram paraśurāmasūtre paraśurāmasūtrāṇi
Vocativeparaśurāmasūtra paraśurāmasūtre paraśurāmasūtrāṇi
Accusativeparaśurāmasūtram paraśurāmasūtre paraśurāmasūtrāṇi
Instrumentalparaśurāmasūtreṇa paraśurāmasūtrābhyām paraśurāmasūtraiḥ
Dativeparaśurāmasūtrāya paraśurāmasūtrābhyām paraśurāmasūtrebhyaḥ
Ablativeparaśurāmasūtrāt paraśurāmasūtrābhyām paraśurāmasūtrebhyaḥ
Genitiveparaśurāmasūtrasya paraśurāmasūtrayoḥ paraśurāmasūtrāṇām
Locativeparaśurāmasūtre paraśurāmasūtrayoḥ paraśurāmasūtreṣu

Compound paraśurāmasūtra -

Adverb -paraśurāmasūtram -paraśurāmasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria