Declension table of ?paraśurāmaprakāśa

Deva

MasculineSingularDualPlural
Nominativeparaśurāmaprakāśaḥ paraśurāmaprakāśau paraśurāmaprakāśāḥ
Vocativeparaśurāmaprakāśa paraśurāmaprakāśau paraśurāmaprakāśāḥ
Accusativeparaśurāmaprakāśam paraśurāmaprakāśau paraśurāmaprakāśān
Instrumentalparaśurāmaprakāśena paraśurāmaprakāśābhyām paraśurāmaprakāśaiḥ paraśurāmaprakāśebhiḥ
Dativeparaśurāmaprakāśāya paraśurāmaprakāśābhyām paraśurāmaprakāśebhyaḥ
Ablativeparaśurāmaprakāśāt paraśurāmaprakāśābhyām paraśurāmaprakāśebhyaḥ
Genitiveparaśurāmaprakāśasya paraśurāmaprakāśayoḥ paraśurāmaprakāśānām
Locativeparaśurāmaprakāśe paraśurāmaprakāśayoḥ paraśurāmaprakāśeṣu

Compound paraśurāmaprakāśa -

Adverb -paraśurāmaprakāśam -paraśurāmaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria