Declension table of ?paraśurāmāvatāraDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paraśurāmāvatāraḥ | paraśurāmāvatārau | paraśurāmāvatārāḥ |
Vocative | paraśurāmāvatāra | paraśurāmāvatārau | paraśurāmāvatārāḥ |
Accusative | paraśurāmāvatāram | paraśurāmāvatārau | paraśurāmāvatārān |
Instrumental | paraśurāmāvatāreṇa | paraśurāmāvatārābhyām | paraśurāmāvatāraiḥ paraśurāmāvatārebhiḥ |
Dative | paraśurāmāvatārāya | paraśurāmāvatārābhyām | paraśurāmāvatārebhyaḥ |
Ablative | paraśurāmāvatārāt | paraśurāmāvatārābhyām | paraśurāmāvatārebhyaḥ |
Genitive | paraśurāmāvatārasya | paraśurāmāvatārayoḥ | paraśurāmāvatārāṇām |
Locative | paraśurāmāvatāre | paraśurāmāvatārayoḥ | paraśurāmāvatāreṣu |