Declension table of ?paraśurāmāvatāra

Deva

MasculineSingularDualPlural
Nominativeparaśurāmāvatāraḥ paraśurāmāvatārau paraśurāmāvatārāḥ
Vocativeparaśurāmāvatāra paraśurāmāvatārau paraśurāmāvatārāḥ
Accusativeparaśurāmāvatāram paraśurāmāvatārau paraśurāmāvatārān
Instrumentalparaśurāmāvatāreṇa paraśurāmāvatārābhyām paraśurāmāvatāraiḥ paraśurāmāvatārebhiḥ
Dativeparaśurāmāvatārāya paraśurāmāvatārābhyām paraśurāmāvatārebhyaḥ
Ablativeparaśurāmāvatārāt paraśurāmāvatārābhyām paraśurāmāvatārebhyaḥ
Genitiveparaśurāmāvatārasya paraśurāmāvatārayoḥ paraśurāmāvatārāṇām
Locativeparaśurāmāvatāre paraśurāmāvatārayoḥ paraśurāmāvatāreṣu

Compound paraśurāmāvatāra -

Adverb -paraśurāmāvatāram -paraśurāmāvatārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria