Declension table of ?paraśuphāṇṭaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paraśuphāṇṭaḥ | paraśuphāṇṭau | paraśuphāṇṭāḥ |
Vocative | paraśuphāṇṭa | paraśuphāṇṭau | paraśuphāṇṭāḥ |
Accusative | paraśuphāṇṭam | paraśuphāṇṭau | paraśuphāṇṭān |
Instrumental | paraśuphāṇṭena | paraśuphāṇṭābhyām | paraśuphāṇṭaiḥ paraśuphāṇṭebhiḥ |
Dative | paraśuphāṇṭāya | paraśuphāṇṭābhyām | paraśuphāṇṭebhyaḥ |
Ablative | paraśuphāṇṭāt | paraśuphāṇṭābhyām | paraśuphāṇṭebhyaḥ |
Genitive | paraśuphāṇṭasya | paraśuphāṇṭayoḥ | paraśuphāṇṭānām |
Locative | paraśuphāṇṭe | paraśuphāṇṭayoḥ | paraśuphāṇṭeṣu |