Declension table of ?paraśuphāṇṭa

Deva

MasculineSingularDualPlural
Nominativeparaśuphāṇṭaḥ paraśuphāṇṭau paraśuphāṇṭāḥ
Vocativeparaśuphāṇṭa paraśuphāṇṭau paraśuphāṇṭāḥ
Accusativeparaśuphāṇṭam paraśuphāṇṭau paraśuphāṇṭān
Instrumentalparaśuphāṇṭena paraśuphāṇṭābhyām paraśuphāṇṭaiḥ paraśuphāṇṭebhiḥ
Dativeparaśuphāṇṭāya paraśuphāṇṭābhyām paraśuphāṇṭebhyaḥ
Ablativeparaśuphāṇṭāt paraśuphāṇṭābhyām paraśuphāṇṭebhyaḥ
Genitiveparaśuphāṇṭasya paraśuphāṇṭayoḥ paraśuphāṇṭānām
Locativeparaśuphāṇṭe paraśuphāṇṭayoḥ paraśuphāṇṭeṣu

Compound paraśuphāṇṭa -

Adverb -paraśuphāṇṭam -paraśuphāṇṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria