Declension table of ?paraśupalāśa

Deva

MasculineSingularDualPlural
Nominativeparaśupalāśaḥ paraśupalāśau paraśupalāśāḥ
Vocativeparaśupalāśa paraśupalāśau paraśupalāśāḥ
Accusativeparaśupalāśam paraśupalāśau paraśupalāśān
Instrumentalparaśupalāśena paraśupalāśābhyām paraśupalāśaiḥ paraśupalāśebhiḥ
Dativeparaśupalāśāya paraśupalāśābhyām paraśupalāśebhyaḥ
Ablativeparaśupalāśāt paraśupalāśābhyām paraśupalāśebhyaḥ
Genitiveparaśupalāśasya paraśupalāśayoḥ paraśupalāśānām
Locativeparaśupalāśe paraśupalāśayoḥ paraśupalāśeṣu

Compound paraśupalāśa -

Adverb -paraśupalāśam -paraśupalāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria