Declension table of ?paraśupalāśaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paraśupalāśaḥ | paraśupalāśau | paraśupalāśāḥ |
Vocative | paraśupalāśa | paraśupalāśau | paraśupalāśāḥ |
Accusative | paraśupalāśam | paraśupalāśau | paraśupalāśān |
Instrumental | paraśupalāśena | paraśupalāśābhyām | paraśupalāśaiḥ paraśupalāśebhiḥ |
Dative | paraśupalāśāya | paraśupalāśābhyām | paraśupalāśebhyaḥ |
Ablative | paraśupalāśāt | paraśupalāśābhyām | paraśupalāśebhyaḥ |
Genitive | paraśupalāśasya | paraśupalāśayoḥ | paraśupalāśānām |
Locative | paraśupalāśe | paraśupalāśayoḥ | paraśupalāśeṣu |