Declension table of ?paraśuhastā

Deva

FeminineSingularDualPlural
Nominativeparaśuhastā paraśuhaste paraśuhastāḥ
Vocativeparaśuhaste paraśuhaste paraśuhastāḥ
Accusativeparaśuhastām paraśuhaste paraśuhastāḥ
Instrumentalparaśuhastayā paraśuhastābhyām paraśuhastābhiḥ
Dativeparaśuhastāyai paraśuhastābhyām paraśuhastābhyaḥ
Ablativeparaśuhastāyāḥ paraśuhastābhyām paraśuhastābhyaḥ
Genitiveparaśuhastāyāḥ paraśuhastayoḥ paraśuhastānām
Locativeparaśuhastāyām paraśuhastayoḥ paraśuhastāsu

Adverb -paraśuhastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria